Rig Veda

Progress:74.5%

घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥ घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम । दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥

sanskrit

The two sources of heat (Agni and Āditya) spreading to the limit (of the horizon), have pervaded thethreefold (universe); Mātariśvan has come to give them plural asure; (when) the shining (rays) reached theadorable (sun), having the brilliancy of the Sāman, sustaining (the universe), they attained the water of heaven.

english translation

gha॒rmA sama॑ntA tri॒vRtaM॒ vyA॑patu॒stayo॒rjuSTiM॑ mAta॒rizvA॑ jagAma | di॒vaspayo॒ didhi॑SANA aveSanvi॒durde॒vAH sa॒hasA॑mAnama॒rkam || gharmA samantA trivRtaM vyApatustayorjuSTiM mAtarizvA jagAma | divaspayo didhiSANA aveSanvidurdevAH sahasAmAnamarkam ||

hk transliteration

ति॒स्रो दे॒ष्ट्राय॒ निॠ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः । तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥ तिस्रो देष्ट्राय निॠतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥

sanskrit

The three Nirṛtis do obeisance for the gist (of oblations), for (the gods), the far-famed sustainers (ofthe universe), know (their obeisance); the wise have ascertained the primary cause of these (divinities) who(exist) in the conspicuous (or) in the hidden observances.

english translation

ti॒sro de॒STrAya॒ niRR॑tI॒rupA॑sate dIrgha॒zruto॒ vi hi jA॒nanti॒ vahna॑yaH | tAsAM॒ ni ci॑kyuH ka॒vayo॑ ni॒dAnaM॒ pare॑Su॒ yA guhye॑Su vra॒teSu॑ || tisro deSTrAya niRRtIrupAsate dIrghazruto vi hi jAnanti vahnayaH | tAsAM ni cikyuH kavayo nidAnaM pareSu yA guhyeSu vrateSu ||

hk transliteration

चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते । तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेय॑म् ॥ चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ॥

sanskrit

The quadrangular (altar) youthful, handsomely decorated, bright with oblation, clothes herself in piousrites; the two birds, the showerers of oblations, have sat down thereon where the gods receive their share.

english translation

catu॑SkapardA yuva॒tiH su॒pezA॑ ghR॒tapra॑tIkA va॒yunA॑ni vaste | tasyAM॑ supa॒rNA vRSa॑NA॒ ni Se॑datu॒ryatra॑ de॒vA da॑dhi॒re bhA॑ga॒dheya॑m || catuSkapardA yuvatiH supezA ghRtapratIkA vayunAni vaste | tasyAM suparNA vRSaNA ni Sedaturyatra devA dadhire bhAgadheyam ||

hk transliteration

एक॑: सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे । तं पाके॑न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तर॑म् ॥ एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे । तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥

sanskrit

One of the birds has entered the firmament; he contemplates this whole world; with mind mature Ibeheld him night at hand; him the mother licks, he licks the mother.

english translation

eka॑: supa॒rNaH sa sa॑mu॒dramA vi॑veza॒ sa i॒daM vizvaM॒ bhuva॑naM॒ vi ca॑STe | taM pAke॑na॒ mana॑sApazya॒manti॑ta॒staM mA॒tA re॑Lhi॒ sa u॑ reLhi mA॒tara॑m || ekaH suparNaH sa samudramA viveza sa idaM vizvaM bhuvanaM vi caSTe | taM pAkena manasApazyamantitastaM mAtA reLhi sa u reLhi mAtaram ||

hk transliteration

सु॒प॒र्णं विप्रा॑: क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति । छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥ सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । छन्दांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश ॥

sanskrit

The wise seers through their praise make into many forms the bird which is (only) one; and holding the(seven) metres at the sacrifices, they measure twelve bowls of Soma.

english translation

su॒pa॒rNaM viprA॑: ka॒vayo॒ vaco॑bhi॒rekaM॒ santaM॑ bahu॒dhA ka॑lpayanti | chandAM॑si ca॒ dadha॑to adhva॒reSu॒ grahA॒ntsoma॑sya mimate॒ dvAda॑za || suparNaM viprAH kavayo vacobhirekaM santaM bahudhA kalpayanti | chandAMsi ca dadhato adhvareSu grahAntsomasya mimate dvAdaza ||

hk transliteration