Rig Veda

Progress:74.5%

ति॒स्रो दे॒ष्ट्राय॒ निॠ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः । तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥ तिस्रो देष्ट्राय निॠतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥

sanskrit

The three Nirṛtis do obeisance for the gist (of oblations), for (the gods), the far-famed sustainers (ofthe universe), know (their obeisance); the wise have ascertained the primary cause of these (divinities) who(exist) in the conspicuous (or) in the hidden observances.

english translation

ti॒sro de॒STrAya॒ niRR॑tI॒rupA॑sate dIrgha॒zruto॒ vi hi jA॒nanti॒ vahna॑yaH | tAsAM॒ ni ci॑kyuH ka॒vayo॑ ni॒dAnaM॒ pare॑Su॒ yA guhye॑Su vra॒teSu॑ || tisro deSTrAya niRRtIrupAsate dIrghazruto vi hi jAnanti vahnayaH | tAsAM ni cikyuH kavayo nidAnaM pareSu yA guhyeSu vrateSu ||

hk transliteration