Rig Veda

Progress:74.6%

चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते । तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेय॑म् ॥ चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ॥

sanskrit

The quadrangular (altar) youthful, handsomely decorated, bright with oblation, clothes herself in piousrites; the two birds, the showerers of oblations, have sat down thereon where the gods receive their share.

english translation

catu॑SkapardA yuva॒tiH su॒pezA॑ ghR॒tapra॑tIkA va॒yunA॑ni vaste | tasyAM॑ supa॒rNA vRSa॑NA॒ ni Se॑datu॒ryatra॑ de॒vA da॑dhi॒re bhA॑ga॒dheya॑m || catuSkapardA yuvatiH supezA ghRtapratIkA vayunAni vaste | tasyAM suparNA vRSaNA ni Sedaturyatra devA dadhire bhAgadheyam ||

hk transliteration