Rig Veda

Progress:74.7%

सु॒प॒र्णं विप्रा॑: क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति । छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥ सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । छन्दांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश ॥

sanskrit

The wise seers through their praise make into many forms the bird which is (only) one; and holding the(seven) metres at the sacrifices, they measure twelve bowls of Soma.

english translation

su॒pa॒rNaM viprA॑: ka॒vayo॒ vaco॑bhi॒rekaM॒ santaM॑ bahu॒dhA ka॑lpayanti | chandAM॑si ca॒ dadha॑to adhva॒reSu॒ grahA॒ntsoma॑sya mimate॒ dvAda॑za || suparNaM viprAH kavayo vacobhirekaM santaM bahudhA kalpayanti | chandAMsi ca dadhato adhvareSu grahAntsomasya mimate dvAdaza ||

hk transliteration