अस्मिन्नेवं गते कार्ये भवतां च निवेदिते | न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ || ५-५९-६
- it is indeed proper to see those two princes (Rama and Lakshmana) along with Sita. This work (of mine in the form of Sita's discovery) has been informed to you in this way. [5-59-6]
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारणं तथा | यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे || ५-५९-१०
"Even if the missiles used by Indrajit are Brahmastra, Indrastra, Rudrastra, Vayavastra, Varunastra which are difficult to see. In war,..... - [5-59-10]