Ramayana

Progress:94.4%

अंकुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः । शंखपात्रैः श्रुवैः स्रुग्भिः पात्रैरर्घ्यादिपूजितैः ॥ १-७३-२२

- earthenware vessels with sprouts, holders of burning fragrant incense, conchshaped vessels, sacrificial ladles, bowls filled with with water for arghya . - ॥ 1-73-22॥

english translation

aMkurADhyaiH zarAvaizca dhUpapAtraiH sadhUpakaiH । zaMkhapAtraiH zruvaiH srugbhiH pAtrairarghyAdipUjitaiH ॥ 1-73-22

hk transliteration by Sanscript