क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः | स वनानि नदीश्शैलान् गिरिप्रस्रवणानि च | काननानि च वेगेन भ्रमत्यपरिसंस्थितः || ३-६०-३७
- like a madman busy in search of his beloved. He rushed through forests, rivers, hills and mountain streams and through dense jungles with an unstable mind. [3-60-37]
तथा स गत्वा विपुलम् महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति | अनिष्ठिताशस्सचकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् || ३-६०-३८
Rama went about the vast forest searching for the princess from Mithila all over not giving up hope of finding her. He continued to make great efforts for searching his beloved. [3-60-38]