Sushruta Samhita

Progress:75.8%

किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते | निषण्णस्यैति शान्तिं च स क्षुद्र इति सञ्ज्ञितः ||७||

sanskrit

If the breathing starts with slight exertion and the patient feels relief when sitting down, it is called Kshudra-Shvasa (mild asthma).

english translation

hindi translation

kiJcidArabhamANasya yasya zvAsaH pravartate | niSaNNasyaiti zAntiM ca sa kSudra iti saJjJitaH ||7||

hk transliteration