Sushruta Samhita

Progress:26.4%

हिङ्गु व्योषं वत्सकाख्यं शिवाटी लाक्षा बीजं सौरभं कट्फलं च | उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम् ||४||

sanskrit

Hingu, Vyoṣa, Vatsakākhya, Shivāṭī, Lākṣā, Bīja, Saurabha, Katphala, Ugrā, Kuṣṭha, Tīkṣṇagandhā, Viḍaṅga, and Karanja should be used regularly in Avapida-Nasya.

english translation

hindi translation

hiGgu vyoSaM vatsakAkhyaM zivATI lAkSA bIjaM saurabhaM kaTphalaM ca | ugrA kuSThaM tIkSNagandhA viDaGgaM zreSThaM nityaM cAvapIDe karaJjam ||4||

hk transliteration