1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽद्ध्ययाः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
•
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:68.0%
श्रीशुक उवाच इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ।। ८-१७-१ ।।
sanskrit
Śukadeva Gosvāmī said: O King, after Aditi was thus advised by her husband, Kaśyapa Muni, she strictly followed his instructions without laziness and in this way performed the payo-vrata ritualistic ceremony. ।। 8-17-1 ।।
english translation
hindi translation
zrIzuka uvAca ityuktA sAditI rAjan svabhartrA kazyapena vai | anvatiSThadvratamidaM dvAdazAhamatandritA || 8-17-1 ||
hk transliteration
Srimad Bhagavatam
Progress:68.0%
श्रीशुक उवाच इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ।। ८-१७-१ ।।
sanskrit
Śukadeva Gosvāmī said: O King, after Aditi was thus advised by her husband, Kaśyapa Muni, she strictly followed his instructions without laziness and in this way performed the payo-vrata ritualistic ceremony. ।। 8-17-1 ।।
english translation
hindi translation
zrIzuka uvAca ityuktA sAditI rAjan svabhartrA kazyapena vai | anvatiSThadvratamidaM dvAdazAhamatandritA || 8-17-1 ||
hk transliteration