1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
•
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽद्ध्ययाः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:52.8%
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः । जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ।। ८-१३-५ ।।
sanskrit
Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages. ।। 8-13-5 ।।
english translation
hindi translation
kazyapo'trirvasiSThazca vizvAmitro'tha gautamaH | jamadagnirbharadvAja iti saptarSayaH smRtAH || 8-13-5 ||
hk transliteration
Srimad Bhagavatam
Progress:52.8%
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः । जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ।। ८-१३-५ ।।
sanskrit
Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages. ।। 8-13-5 ।।
english translation
hindi translation
kazyapo'trirvasiSThazca vizvAmitro'tha gautamaH | jamadagnirbharadvAja iti saptarSayaH smRtAH || 8-13-5 ||
hk transliteration