•
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽद्ध्ययाः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:0.4%
ऋषिरुवाच मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः । आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ।। ८-१-४ ।।
sanskrit
Śukadeva Gosvāmī said: In the present kalpa there have already been six Manus. I have described to you Svāyambhuva Manu and the appearance of many demigods. In this kalpa of Brahmā, Svāyambhuva is the first Manu. ।। 8-1-4 ।।
english translation
hindi translation
RSiruvAca manavo'smin vyatItAH SaT kalpe svAyambhuvAdayaH | Adyaste kathito yatra devAdInAM ca sambhavaH || 8-1-4 ||
hk transliteration
Srimad Bhagavatam
Progress:0.4%
ऋषिरुवाच मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः । आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ।। ८-१-४ ।।
sanskrit
Śukadeva Gosvāmī said: In the present kalpa there have already been six Manus. I have described to you Svāyambhuva Manu and the appearance of many demigods. In this kalpa of Brahmā, Svāyambhuva is the first Manu. ।। 8-1-4 ।।
english translation
hindi translation
RSiruvAca manavo'smin vyatItAH SaT kalpe svAyambhuvAdayaH | Adyaste kathito yatra devAdInAM ca sambhavaH || 8-1-4 ||
hk transliteration