Srimad Bhagavatam

Progress:77.4%

श्रीशुक उवाच एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः । ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः ।। १०-७२-१ ।।

sanskrit

Śukadeva Gosvāmī said: One day, as King Yudhiṣṭhira sat in the royal assembly surrounded by eminent sages, brāhmaṇas, kṣatriyas and vaiśyas, and also by his brothers, ।। 10-72-1 ।।

english translation

hindi translation

zrIzuka uvAca ekadA tu sabhAmadhya Asthito munibhirvRtaH | brAhmaNaiH kSatriyairvaizyairbhrAtRbhizca yudhiSThiraH || 10-72-1 ||

hk transliteration