1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
•
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:38.4%
अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ।। १०-३९-६ ।।
sanskrit
Just see how much suffering I have caused My offenseless parents! Because of Me their sons were killed and they themselves imprisoned. ।। 10-39-6 ।।
english translation
hindi translation
aho asmadabhUdbhUri pitrorvRjinamAryayoH | yaddhetoH putramaraNaM yaddhetorbandhanaM tayoH || 10-39-6 ||
hk transliteration
दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ।। १०-३९-७ ।।
sanskrit
By good fortune We have today fulfilled Our desire to see you, Our dear relative. O gentle uncle, please tell Us why you have come. ।। 10-39-7 ।।
english translation
hindi translation
diSTyAdya darzanaM svAnAM mahyaM vaH saumya kAGkSitam | saJjAtaM varNyatAM tAta tavAgamanakAraNam || 10-39-7 ||
hk transliteration
श्रीशुक उवाच पृष्टो भगवता सर्वं वर्णयामास माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ।। १०-३९-८ ।।
sanskrit
Śukadeva Gosvāmī said: In response to the Supreme Lord’s request, Akrūra, the descendant of Madhu, described the whole situation, including King Kaṁsa’s enmity toward the Yadus and his attempt to murder Vasudeva. ।। 10-39-8 ।।
english translation
hindi translation
zrIzuka uvAca pRSTo bhagavatA sarvaM varNayAmAsa mAdhavaH | vairAnubandhaM yaduSu vasudevavadhodyamam || 10-39-8 ||
hk transliteration
यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ।। १०-३९-९ ।।
sanskrit
Akrūra relayed the message he had been sent to deliver. He also described Kaṁsa’s real intentions and how Nārada had informed Kaṁsa that Kṛṣṇa had been born as the son of Vasudeva. ।। 10-39-9 ।।
english translation
hindi translation
yatsandezo yadarthaM vA dUtaH sampreSitaH svayam | yaduktaM nAradenAsya svajanmAnakadundubheH || 10-39-9 ||
hk transliteration
श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञाऽऽदिष्टं विजज्ञतुः ।। १०-३९-१० ।।
sanskrit
Lord Kṛṣṇa and Lord Balarāma, the vanquisher of heroic opponents, laughed when They heard Akrūra’s words. The Lords then informed Their father, Nanda Mahārāja, of King Kaṁsa’s orders. ।। 10-39-10 ।।
english translation
hindi translation
zrutvAkrUravacaH kRSNo balazca paravIrahA | prahasya nandaM pitaraM rAjJA''diSTaM vijajJatuH || 10-39-10 ||
hk transliteration
Srimad Bhagavatam
Progress:38.4%
अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ।। १०-३९-६ ।।
sanskrit
Just see how much suffering I have caused My offenseless parents! Because of Me their sons were killed and they themselves imprisoned. ।। 10-39-6 ।।
english translation
hindi translation
aho asmadabhUdbhUri pitrorvRjinamAryayoH | yaddhetoH putramaraNaM yaddhetorbandhanaM tayoH || 10-39-6 ||
hk transliteration
दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ।। १०-३९-७ ।।
sanskrit
By good fortune We have today fulfilled Our desire to see you, Our dear relative. O gentle uncle, please tell Us why you have come. ।। 10-39-7 ।।
english translation
hindi translation
diSTyAdya darzanaM svAnAM mahyaM vaH saumya kAGkSitam | saJjAtaM varNyatAM tAta tavAgamanakAraNam || 10-39-7 ||
hk transliteration
श्रीशुक उवाच पृष्टो भगवता सर्वं वर्णयामास माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ।। १०-३९-८ ।।
sanskrit
Śukadeva Gosvāmī said: In response to the Supreme Lord’s request, Akrūra, the descendant of Madhu, described the whole situation, including King Kaṁsa’s enmity toward the Yadus and his attempt to murder Vasudeva. ।। 10-39-8 ।।
english translation
hindi translation
zrIzuka uvAca pRSTo bhagavatA sarvaM varNayAmAsa mAdhavaH | vairAnubandhaM yaduSu vasudevavadhodyamam || 10-39-8 ||
hk transliteration
यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ।। १०-३९-९ ।।
sanskrit
Akrūra relayed the message he had been sent to deliver. He also described Kaṁsa’s real intentions and how Nārada had informed Kaṁsa that Kṛṣṇa had been born as the son of Vasudeva. ।। 10-39-9 ।।
english translation
hindi translation
yatsandezo yadarthaM vA dUtaH sampreSitaH svayam | yaduktaM nAradenAsya svajanmAnakadundubheH || 10-39-9 ||
hk transliteration
श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञाऽऽदिष्टं विजज्ञतुः ।। १०-३९-१० ।।
sanskrit
Lord Kṛṣṇa and Lord Balarāma, the vanquisher of heroic opponents, laughed when They heard Akrūra’s words. The Lords then informed Their father, Nanda Mahārāja, of King Kaṁsa’s orders. ।। 10-39-10 ।।
english translation
hindi translation
zrutvAkrUravacaH kRSNo balazca paravIrahA | prahasya nandaM pitaraM rAjJA''diSTaM vijajJatuH || 10-39-10 ||
hk transliteration