Rig Veda

Progress:65.1%

कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥ कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै । कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥

sanskrit

What marvellous (wealth), comprehensive and laudable, do you, Indra, knowing (what is needed),bestow upon us for our advantage? What gift (has been made to us) upon the development of his strength? Hefabricated the Vṛtra- slaying thunderbolt, and let the waters flow.

english translation

kaM na॑zci॒trami॑SaNyasi ciki॒tvAnpR॑thu॒gmAnaM॑ vA॒zraM vA॑vR॒dhadhyai॑ | kattasya॒ dAtu॒ zava॑so॒ vyu॑STau॒ takSa॒dvajraM॑ vRtra॒tura॒mapi॑nvat || kaM nazcitramiSaNyasi cikitvAnpRthugmAnaM vAzraM vAvRdhadhyai | kattasya dAtu zavaso vyuSTau takSadvajraM vRtraturamapinvat ||

hk transliteration

स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥ स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद । स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥

sanskrit

Armed with the bright lightning he goes to the (scene of) adoration; endowed with might he has seatedhimself on the spacious plural ce (of sacrifice); he (is) triumphant with his companions (the Maruts); the wiles of hisseventh brother do not (prevail) at the rite.

english translation

sa hi dyu॒tA vi॒dyutA॒ veti॒ sAma॑ pR॒thuM yoni॑masura॒tvA sa॑sAda | sa sanI॑LebhiH prasahA॒no a॑sya॒ bhrAtu॒rna R॒te sa॒ptatha॑sya mA॒yAH || sa hi dyutA vidyutA veti sAma pRthuM yonimasuratvA sasAda | sa sanILebhiH prasahAno asya bhrAturna Rte saptathasya mAyAH ||

hk transliteration

स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् । अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥ स वाजं यातापदुष्पदा यन्त्स्वर्षाता परि षदत्सनिष्यन् । अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत् ॥

sanskrit

Going to the battle, marching with easy gait, desiring the spoil, he set himself to the acquisition of all(wealth). Invincible, destroying the phallus-worshippers, he won by his prowess whatever wealth (was concealedin the city) with the hundred gates.

english translation

sa vAjaM॒ yAtApa॑duSpadA॒ yantsva॑rSAtA॒ pari॑ Sadatsani॒Syan | a॒na॒rvA yaccha॒tadu॑rasya॒ vedo॒ ghnaJchi॒znade॑vA~ a॒bhi varpa॑sA॒ bhUt || sa vAjaM yAtApaduSpadA yantsvarSAtA pari SadatsaniSyan | anarvA yacchatadurasya vedo ghnaJchiznadevA~ abhi varpasA bhUt ||

hk transliteration

स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रि॑: । अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥ स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः । अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥

sanskrit

The victorious Indra, coming among the clouds, quickly moving, offers the abundant waters on the rich(plural ins) where his associates (the rivers) footless, and without conveyances, having pitchers for horses, pour outwater like ghī.

english translation

sa ya॒hvyo॒3॒॑'vanI॒rgoSvarvA ju॑hoti pradha॒nyA॑su॒ sasri॑: | a॒pAdo॒ yatra॒ yujyA॑so'ra॒thA dro॒Nya॑zvAsa॒ Ira॑te ghR॒taM vAH || sa yahvyo'vanIrgoSvarvA juhoti pradhanyAsu sasriH | apAdo yatra yujyAso'rathA droNyazvAsa Irate ghRtaM vAH ||

hk transliteration

स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् । व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥ स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् । वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥

sanskrit

May he, our unsolicited benefactor, the mighty one, from whom blame is far removed, come with theRudras, having quit his dwelling. I think of the two (parents) of Vamra, who are free from fever. Having obtained(the enemy's) food, he called aloud while stealing it.

english translation

sa ru॒drebhi॒raza॑stavAra॒ RbhvA॑ hi॒tvI gaya॑mA॒rea॑vadya॒ AgA॑t | va॒mrasya॑ manye mithu॒nA viva॑vrI॒ anna॑ma॒bhItyA॑rodayanmuSA॒yan || sa rudrebhirazastavAra RbhvA hitvI gayamAreavadya AgAt | vamrasya manye mithunA vivavrI annamabhItyArodayanmuSAyan ||

hk transliteration