Rig Veda

Progress:65.1%

कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥ कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै । कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥

sanskrit

What marvellous (wealth), comprehensive and laudable, do you, Indra, knowing (what is needed),bestow upon us for our advantage? What gift (has been made to us) upon the development of his strength? Hefabricated the Vṛtra- slaying thunderbolt, and let the waters flow.

english translation

kaM na॑zci॒trami॑SaNyasi ciki॒tvAnpR॑thu॒gmAnaM॑ vA॒zraM vA॑vR॒dhadhyai॑ | kattasya॒ dAtu॒ zava॑so॒ vyu॑STau॒ takSa॒dvajraM॑ vRtra॒tura॒mapi॑nvat || kaM nazcitramiSaNyasi cikitvAnpRthugmAnaM vAzraM vAvRdhadhyai | kattasya dAtu zavaso vyuSTau takSadvajraM vRtraturamapinvat ||

hk transliteration