Rig Veda

Progress:65.2%

स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥ स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद । स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥

sanskrit

Armed with the bright lightning he goes to the (scene of) adoration; endowed with might he has seatedhimself on the spacious plural ce (of sacrifice); he (is) triumphant with his companions (the Maruts); the wiles of hisseventh brother do not (prevail) at the rite.

english translation

sa hi dyu॒tA vi॒dyutA॒ veti॒ sAma॑ pR॒thuM yoni॑masura॒tvA sa॑sAda | sa sanI॑LebhiH prasahA॒no a॑sya॒ bhrAtu॒rna R॒te sa॒ptatha॑sya mA॒yAH || sa hi dyutA vidyutA veti sAma pRthuM yonimasuratvA sasAda | sa sanILebhiH prasahAno asya bhrAturna Rte saptathasya mAyAH ||

hk transliteration