Rig Veda

Progress:47.9%

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑: । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥ य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः । स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥

sanskrit

The sage who offered these sacrifices to the universe and the worlds is our father. He entered the first covered area, seeking wealth with blessings. Our father, the sage who offered sacrifices to the entire universe, became our father. Desiring wealth with his blessings he entered the first covered chamber.

english translation

ya i॒mA vizvA॒ bhuva॑nAni॒ juhva॒dRSi॒rhotA॒ nyasI॑datpi॒tA na॑: | sa A॒ziSA॒ dravi॑Nami॒cchamA॑naH prathama॒cchadava॑rA~॒ A vi॑veza || ya imA vizvA bhuvanAni juhvadRSirhotA nyasIdatpitA naH | sa AziSA draviNamicchamAnaH prathamacchadavarA~ A viveza ||

hk transliteration

किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥ किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥

sanskrit

What was the station? What was the material? How was (it done)? So that the beholder of all,Viśvakarman (was) genitive rating and disclosed heaven by his might.

english translation

kiM svi॑dAsIdadhi॒SThAna॑mA॒rambha॑NaM kata॒matsvi॑tka॒thAsI॑t | yato॒ bhUmiM॑ ja॒naya॑nvi॒zvaka॑rmA॒ vi dyAmaurNo॑nmahi॒nA vi॒zvaca॑kSAH || kiM svidAsIdadhiSThAnamArambhaNaM katamatsvitkathAsIt | yato bhUmiM janayanvizvakarmA vi dyAmaurNonmahinA vizvacakSAH ||

hk transliteration

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥

sanskrit

Having eyes everywhere, and having a face everywhere, having arms everywhere, and having feeteverywhere, he traverses (heaven) with his arms, (earth) with his swift-moving (feet), and exists a god withoutcompanion genitive rating heaven and earth.

english translation

vi॒zvata॑zcakSuru॒ta vi॒zvato॑mukho vi॒zvato॑bAhuru॒ta vi॒zvata॑spAt | saM bA॒hubhyAM॒ dhama॑ti॒ saM pata॑trai॒rdyAvA॒bhUmI॑ ja॒naya॑nde॒va eka॑: || vizvatazcakSuruta vizvatomukho vizvatobAhuruta vizvataspAt | saM bAhubhyAM dhamati saM patatrairdyAvAbhUmI janayandeva ekaH ||

hk transliteration

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥

sanskrit

Which was the forest, which the tree, from which they fabricated heaven and earth? Inquire, sages, inyour minds what (plural ce) he was stationed in when holding the worlds.

english translation

kiM svi॒dvanaM॒ ka u॒ sa vR॒kSa A॑sa॒ yato॒ dyAvA॑pRthi॒vI ni॑STata॒kSuH | manI॑SiNo॒ mana॑sA pR॒cchatedu॒ tadyada॒dhyati॑STha॒dbhuva॑nAni dhA॒raya॑n || kiM svidvanaM ka u sa vRkSa Asa yato dyAvApRthivI niSTatakSuH | manISiNo manasA pRcchatedu tadyadadhyatiSThadbhuvanAni dhArayan ||

hk transliteration

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥

sanskrit

Grant to your friends, Viśvakarman, at the oblation, your best, your worst and your intermediate forms,and to these do you yourself, possessor of the oblation, becoming augmented in person n (by oblations), offerworship.

english translation

yA te॒ dhAmA॑ni para॒mANi॒ yAva॒mA yA ma॑dhya॒mA vi॑zvakarmannu॒temA | zikSA॒ sakhi॑bhyo ha॒viSi॑ svadhAvaH sva॒yaM ya॑jasva ta॒nvaM॑ vRdhA॒naH || yA te dhAmAni paramANi yAvamA yA madhyamA vizvakarmannutemA | zikSA sakhibhyo haviSi svadhAvaH svayaM yajasva tanvaM vRdhAnaH ||

hk transliteration