Rig Veda

Progress:48.2%

विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥ विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥

sanskrit

VIśvakarman, magnified by the oblation, do you of yourself worship earth and heaven; let other men(who offer no oblations) be everywhere confounded; may he, rich in oblations, be the granter of heaven at thisour (sacrifice).

english translation

vizva॑karmanha॒viSA॑ vAvRdhA॒naH sva॒yaM ya॑jasva pRthi॒vImu॒ta dyAm | muhya॑ntva॒nye a॒bhito॒ janA॑sa i॒hAsmAkaM॑ ma॒ghavA॑ sU॒rira॑stu || vizvakarmanhaviSA vAvRdhAnaH svayaM yajasva pRthivImuta dyAm | muhyantvanye abhito janAsa ihAsmAkaM maghavA sUrirastu ||

hk transliteration

वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥ वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥

sanskrit

Let us this day invoke for our protection the lord of speech, the creator of all, who is swift as thought;may he, the bestower of all happiness, the doer of good works, be propitiated by all our oblations, (so as) togrant us his protection.

english translation

vA॒caspatiM॑ vi॒zvaka॑rmANamU॒taye॑ mano॒juvaM॒ vAje॑ a॒dyA hu॑vema | sa no॒ vizvA॑ni॒ hava॑nAni joSadvi॒zvaza॑mbhU॒rava॑se sA॒dhuka॑rmA || vAcaspatiM vizvakarmANamUtaye manojuvaM vAje adyA huvema | sa no vizvAni havanAni joSadvizvazambhUravase sAdhukarmA ||

hk transliteration