Rig Veda

Progress:48.2%

विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥ विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥

sanskrit

VIśvakarman, magnified by the oblation, do you of yourself worship earth and heaven; let other men(who offer no oblations) be everywhere confounded; may he, rich in oblations, be the granter of heaven at thisour (sacrifice).

english translation

vizva॑karmanha॒viSA॑ vAvRdhA॒naH sva॒yaM ya॑jasva pRthi॒vImu॒ta dyAm | muhya॑ntva॒nye a॒bhito॒ janA॑sa i॒hAsmAkaM॑ ma॒ghavA॑ sU॒rira॑stu || vizvakarmanhaviSA vAvRdhAnaH svayaM yajasva pRthivImuta dyAm | muhyantvanye abhito janAsa ihAsmAkaM maghavA sUrirastu ||

hk transliteration