Rig Veda

Progress:48.2%

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥

sanskrit

Grant to your friends, Viśvakarman, at the oblation, your best, your worst and your intermediate forms,and to these do you yourself, possessor of the oblation, becoming augmented in person n (by oblations), offerworship.

english translation

yA te॒ dhAmA॑ni para॒mANi॒ yAva॒mA yA ma॑dhya॒mA vi॑zvakarmannu॒temA | zikSA॒ sakhi॑bhyo ha॒viSi॑ svadhAvaH sva॒yaM ya॑jasva ta॒nvaM॑ vRdhA॒naH || yA te dhAmAni paramANi yAvamA yA madhyamA vizvakarmannutemA | zikSA sakhibhyo haviSi svadhAvaH svayaM yajasva tanvaM vRdhAnaH ||

hk transliteration