Rig Veda

Progress:48.1%

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥

sanskrit

Which was the forest, which the tree, from which they fabricated heaven and earth? Inquire, sages, inyour minds what (plural ce) he was stationed in when holding the worlds.

english translation

kiM svi॒dvanaM॒ ka u॒ sa vR॒kSa A॑sa॒ yato॒ dyAvA॑pRthi॒vI ni॑STata॒kSuH | manI॑SiNo॒ mana॑sA pR॒cchatedu॒ tadyada॒dhyati॑STha॒dbhuva॑nAni dhA॒raya॑n || kiM svidvanaM ka u sa vRkSa Asa yato dyAvApRthivI niSTatakSuH | manISiNo manasA pRcchatedu tadyadadhyatiSThadbhuvanAni dhArayan ||

hk transliteration