Rig Veda

Progress:20.1%

अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु । म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥ अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु । मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥

sanskrit

The fires that are connected with Indra are awake, bringing light at the opening of the dawn; let thegreat heaven and earth be cognizant of that office; to-day we solicit the protection of the gods.

english translation

abu॑dhramu॒ tya indra॑vanto a॒gnayo॒ jyoti॒rbhara॑nta u॒Saso॒ vyu॑STiSu | ma॒hI dyAvA॑pRthi॒vI ce॑tatA॒mapo॒'dyA de॒vAnA॒mava॒ A vR॑NImahe || abudhramu tya indravanto agnayo jyotirbharanta uSaso vyuSTiSu | mahI dyAvApRthivI cetatAmapo'dyA devAnAmava A vRNImahe ||

hk transliteration

दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः । अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोम॑: सुवा॒नो अ॒द्या कृ॑णोतु नः ॥ दिवस्पृथिव्योरव आ वृणीमहे मातॄन्त्सिन्धून्पर्वताञ्छर्यणावतः । अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥

sanskrit

We solicit the protection of heaven and earth; (we solicit) the maternal rivers, the mountains with theirlakes, the sun and the dawn, for freedom from sin; may the Soma that is now effused secure to us today goodfortune.

english translation

di॒vaspR॑thi॒vyorava॒ A vR॑NImahe mA॒tRRntsindhU॒nparva॑tAJcharya॒NAva॑taH | a॒nA॒gA॒stvaM sUrya॑mu॒SAsa॑mImahe bha॒draM soma॑: suvA॒no a॒dyA kR॑Notu naH || divaspRthivyorava A vRNImahe mAtRRntsindhUnparvatAJcharyaNAvataH | anAgAstvaM sUryamuSAsamImahe bhadraM somaH suvAno adyA kRNotu naH ||

hk transliteration

द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येतां सुवि॒ताय॑ मा॒तरा॑ । उ॒षा उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा । उषा उच्छन्त्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

May the vast maternal heaven and earth this day preserve us for our happiness, free from sin; may theopening dawn drive away our sin; we solicit the kindled fire for our welfare.

english translation

dyAvA॑ no a॒dya pR॑thi॒vI anA॑gaso ma॒hI trA॑yetAM suvi॒tAya॑ mA॒tarA॑ | u॒SA u॒cchantyapa॑ bAdhatAma॒ghaM sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || dyAvA no adya pRthivI anAgaso mahI trAyetAM suvitAya mAtarA | uSA ucchantyapa bAdhatAmaghaM svastyagniM samidhAnamImahe ||

hk transliteration

इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु । आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु । आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

May this first dawn, the possessor of wealth, open; bringing to us who are liberal (a season) fit for thegods, abounding with riches; we consider the anger of the malevolent (to be) remote; we solicit the kindled firefor our welfare.

english translation

i॒yaM na॑ u॒srA pra॑tha॒mA su॑de॒vyaM॑ re॒vatsa॒nibhyo॑ re॒vatI॒ vyu॑cchatu | A॒re ma॒nyuM du॑rvi॒datra॑sya dhImahi sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || iyaM na usrA prathamA sudevyaM revatsanibhyo revatI vyucchatu | Are manyuM durvidatrasya dhImahi svastyagniM samidhAnamImahe ||

hk transliteration

प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर॑न्तीरु॒षसो॒ व्यु॑ष्टिषु । भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु । भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

Dawns, who are associated with the rays of the sun, bringing light at the opening (of the day), shineupon us today, propitious, for our subsistence; we solicit the kindled fire for our welfare.

english translation

pra yAH sisra॑te॒ sUrya॑sya ra॒zmibhi॒rjyoti॒rbhara॑ntIru॒Saso॒ vyu॑STiSu | bha॒drA no॑ a॒dya zrava॑se॒ vyu॑cchata sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || pra yAH sisrate sUryasya razmibhirjyotirbharantIruSaso vyuSTiSu | bhadrA no adya zravase vyucchata svastyagniM samidhAnamImahe ||

hk transliteration