Rig Veda

Progress:20.4%

अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् । आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत् । आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

May the salutary dawns hasten to us; may the fires blaze up with great lustre, and may the Aśvinsharness their quick-going chariot; we solicit the kindled fire for our welfare.

english translation

a॒na॒mI॒vA u॒Sasa॒ A ca॑rantu na॒ uda॒gnayo॑ jihatAM॒ jyoti॑SA bR॒hat | Ayu॑kSAtAma॒zvinA॒ tUtu॑jiM॒ rathaM॑ sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || anamIvA uSasa A carantu na udagnayo jihatAM jyotiSA bRhat | AyukSAtAmazvinA tUtujiM rathaM svastyagniM samidhAnamImahe ||

hk transliteration

श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ । रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि । रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

Savitā, this day bestow upon us excellent and eligible portion, for you verily are the dispenser ofwealth; I recite the praise (of the gods) which is the progenitress of riches; we solicit the kindled fire for our welfare.

english translation

zreSThaM॑ no a॒dya sa॑vita॒rvare॑NyaM bhA॒gamA su॑va॒ sa hi ra॑tna॒dhA asi॑ | rA॒yo jani॑trIM dhi॒SaNA॒mupa॑ bruve sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || zreSThaM no adya savitarvareNyaM bhAgamA suva sa hi ratnadhA asi | rAyo janitrIM dhiSaNAmupa bruve svastyagniM samidhAnamImahe ||

hk transliteration

पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि । विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्य॑: स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि । विश्वा इदुस्राः स्पळुदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

May that glorification of the gods which men repeat in connection with the rite preserve me; the sunrises visiting all the lustre of the dawn; we solicit the kindled fire for our welfare.

english translation

pipa॑rtu mA॒ tadR॒tasya॑ pra॒vAca॑naM de॒vAnAM॒ yanma॑nu॒SyA॒3॒॑ ama॑nmahi | vizvA॒ idu॒srAH spaLude॑ti॒ sUrya॑: sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || pipartu mA tadRtasya pravAcanaM devAnAM yanmanuSyA amanmahi | vizvA idusrAH spaLudeti sUryaH svastyagniM samidhAnamImahe ||

hk transliteration

अ॒द्वे॒षो अ॒द्य ब॒र्हिष॒: स्तरी॑मणि॒ ग्राव्णां॒ योगे॒ मन्म॑न॒: साध॑ ईमहे । आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ अद्वेषो अद्य बर्हिषः स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे । आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

On strewing the sacred grass, and bringing the stones into contact (with the Soma), whereby ourwishes are accomplished, we solicit today the benevolent (Ādityas); abiding in the happiness of those Ādityas,you discharged, worshipper, your duties, we solicit the kindled fire for our welfare.

english translation

a॒dve॒So a॒dya ba॒rhiSa॒: starI॑maNi॒ grAvNAM॒ yoge॒ manma॑na॒: sAdha॑ Imahe | A॒di॒tyAnAM॒ zarma॑Ni॒ sthA bhu॑raNyasi sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || adveSo adya barhiSaH starImaNi grAvNAM yoge manmanaH sAdha Imahe | AdityAnAM zarmaNi sthA bhuraNyasi svastyagniM samidhAnamImahe ||

hk transliteration

आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् । इन्द्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ आ नो बर्हिः सधमादे बृहद्दिवि देवाँ ईळे सादया सप्त होतॄन् । इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

On this our sacred grass, spacious and bright where the gods delight together, do you (Agni) seat theseven ministrant priests, Indra, Mitra, Varuṇa, Bhaga, I praise the gods for their bounty; we solicit the kindled fire for our welfare.

english translation

A no॑ ba॒rhiH sa॑dha॒mAde॑ bR॒haddi॒vi de॒vA~ I॑Le sA॒dayA॑ sa॒pta hotRR॑n | indraM॑ mi॒traM varu॑NaM sA॒taye॒ bhagaM॑ sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || A no barhiH sadhamAde bRhaddivi devA~ ILe sAdayA sapta hotRRn | indraM mitraM varuNaM sAtaye bhagaM svastyagniM samidhAnamImahe ||

hk transliteration