Rig Veda

Progress:20.7%

त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः । बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः । बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

Ādityas, come to our ceremony, being well-plural ased protect the sacrifice for our growth; we solicit forour welfare Bṛhaspati, Pūṣan, the Aśvins, Bhaga, and the kindled fire.

english translation

ta A॑dityA॒ A ga॑tA sa॒rvatA॑taye vR॒dhe no॑ ya॒jJama॑vatA sajoSasaH | bRha॒spatiM॑ pU॒SaNa॑ma॒zvinA॒ bhagaM॑ sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || ta AdityA A gatA sarvatAtaye vRdhe no yajJamavatA sajoSasaH | bRhaspatiM pUSaNamazvinA bhagaM svastyagniM samidhAnamImahe ||

hk transliteration

तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्य॑म् । पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम् । पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

Divine Aśvins, bestow upon us an excellent, spacious, man-protecting dwelling, for our cattle, oursons and our grandsons to exist; we solicit the kindled fire for our welfare.

english translation

tanno॑ devA yacchata supravAca॒naM cha॒rdirA॑dityAH su॒bharaM॑ nR॒pAyya॑m | pazve॑ to॒kAya॒ tana॑yAya jI॒vase॑ sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || tanno devA yacchata supravAcanaM chardirAdityAH subharaM nRpAyyam | pazve tokAya tanayAya jIvase svastyagniM samidhAnamImahe ||

hk transliteration

विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥ विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥

sanskrit

This day, may all the Maruts, all the (deities), be for our protection; and may all the fires be kindleḍMay all the gods come for our preservation, and may all wealth and food be ours.

english translation

vizve॑ a॒dya ma॒ruto॒ vizva॑ U॒tI vizve॑ bhavantva॒gnaya॒: sami॑ddhAH | vizve॑ no de॒vA ava॒sA ga॑mantu॒ vizva॑mastu॒ dravi॑NaM॒ vAjo॑ a॒sme || vizve adya maruto vizva UtI vizve bhavantvagnayaH samiddhAH | vizve no devA avasA gamantu vizvamastu draviNaM vAjo asme ||

hk transliteration

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंह॑: । यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥ यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः । यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥

sanskrit

Gods, who are prompt (to grant our desires), may he, whom you guard in battle, whom you defend(from his enemies), whom having extricated from sin, you gratify (in all his wishes), who (secure) in yourprotection; knows not of fear, may we (who are all this) be assiduous in offering sacrifice to the gods.

english translation

yaM de॑vA॒so'va॑tha॒ vAja॑sAtau॒ yaM trAya॑dhve॒ yaM pi॑pR॒thAtyaMha॑: | yo vo॑ gopI॒the na bha॒yasya॒ veda॒ te syA॑ma de॒vavI॑taye turAsaH || yaM devAso'vatha vAjasAtau yaM trAyadhve yaM pipRthAtyaMhaH | yo vo gopIthe na bhayasya veda te syAma devavItaye turAsaH ||

hk transliteration