Rig Veda

Progress:20.4%

प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर॑न्तीरु॒षसो॒ व्यु॑ष्टिषु । भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥ प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु । भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥

sanskrit

Dawns, who are associated with the rays of the sun, bringing light at the opening (of the day), shineupon us today, propitious, for our subsistence; we solicit the kindled fire for our welfare.

english translation

pra yAH sisra॑te॒ sUrya॑sya ra॒zmibhi॒rjyoti॒rbhara॑ntIru॒Saso॒ vyu॑STiSu | bha॒drA no॑ a॒dya zrava॑se॒ vyu॑cchata sva॒stya1॒॑gniM sa॑midhA॒namI॑mahe || pra yAH sisrate sUryasya razmibhirjyotirbharantIruSaso vyuSTiSu | bhadrA no adya zravase vyucchata svastyagniM samidhAnamImahe ||

hk transliteration