Rig Veda

Progress:19.9%

स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् । पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥ स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् । पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्त्सो अग्नेरन्ते वृषलः पपाद ॥

sanskrit

The gamester, having observed the happy wife and well-ordered home of others, suffers regret; yet inthe forenoon he puts to the tawny steeds, and at night the sinner lies down by the fire.

english translation

striyaM॑ dR॒STvAya॑ kita॒vaM ta॑tApA॒nyeSAM॑ jA॒yAM sukR॑taM ca॒ yoni॑m | pU॒rvA॒hNe azvA॑nyuyu॒je hi ba॒bhrUntso a॒gnerante॑ vRSa॒laH pa॑pAda || striyaM dRSTvAya kitavaM tatApAnyeSAM jAyAM sukRtaM ca yonim | pUrvAhNe azvAnyuyuje hi babhrUntso agnerante vRSalaH papAda ||

hk transliteration

यो व॑: सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ । तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥ यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव । तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥

sanskrit

Dice, I offer salutation to him who has been the genitive ral of your great army, the chief lord of your host;I do not provide him with wealth; I raise my ten (fingers) to the east; that (which) I speak (is) the truth.

english translation

yo va॑: senA॒nIrma॑ha॒to ga॒Nasya॒ rAjA॒ vrAta॑sya pratha॒mo ba॒bhUva॑ | tasmai॑ kRNomi॒ na dhanA॑ ruNadhmi॒ dazA॒haM prAcI॒stadR॒taM va॑dAmi || yo vaH senAnIrmahato gaNasya rAjA vrAtasya prathamo babhUva | tasmai kRNomi na dhanA ruNadhmi dazAhaM prAcIstadRtaM vadAmi ||

hk transliteration

अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः । तत्र॒ गाव॑: कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥ अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः । तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥

sanskrit

Giving serious attention (to my advie), plural y not with dice; pursue agriculture; delight in wealth (soacquired); there, gambler, are cows; there is a wife; so has this (visible) sovereign Savitā declared to me.

english translation

a॒kSairmA dI॑vyaH kR॒SimitkR॑Sasva vi॒tte ra॑masva ba॒hu manya॑mAnaH | tatra॒ gAva॑: kitava॒ tatra॑ jA॒yA tanme॒ vi ca॑STe savi॒tAyama॒ryaH || akSairmA dIvyaH kRSimitkRSasva vitte ramasva bahu manyamAnaH | tatra gAvaH kitava tatra jAyA tanme vi caSTe savitAyamaryaH ||

hk transliteration

मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु । नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥ मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु । नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥

sanskrit

Be friends with us (dice); bestow upon us happiness; approach us not in terrible wrath; let your angerlight upon our enemies; let our enemy fall under the bondage of the tawny (dice).

english translation

mi॒traM kR॑NudhvaM॒ khalu॑ mR॒LatA॑ no॒ mA no॑ gho॒reNa॑ caratA॒bhi dhR॒SNu | ni vo॒ nu ma॒nyurvi॑zatA॒marA॑tira॒nyo ba॑bhrU॒NAM prasi॑tau॒ nva॑stu || mitraM kRNudhvaM khalu mRLatA no mA no ghoreNa caratAbhi dhRSNu | ni vo nu manyurvizatAmarAtiranyo babhrUNAM prasitau nvastu ||

hk transliteration