Rig Veda

Progress:19.6%

स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः । अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥ सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः । अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ॥

sanskrit

The gamester goes to the gambling table, radiant in person n, and asking himself, "Shall I win?" Thedice increase his passion for play as he practises the arts of (gambling) with his adversary.

english translation

sa॒bhAme॑ti kita॒vaH pR॒cchamA॑no je॒SyAmIti॑ ta॒nvA॒3॒॑ zUzu॑jAnaH | a॒kSAso॑ asya॒ vi ti॑ranti॒ kAmaM॑ prati॒dIvne॒ dadha॑ta॒ A kR॒tAni॑ || sabhAmeti kitavaH pRcchamAno jeSyAmIti tanvA zUzujAnaH | akSAso asya vi tiranti kAmaM pratidIvne dadhata A kRtAni ||

hk transliteration

अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णव॑: । कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥ अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः । कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥

sanskrit

Dice verily are armed with hooks, with goads, pricking, paining and torturing (the gamester); to thewinning (player) they are the givers of sons, they are tipped with honey; slaying him in return by taking away thegambler's (all).

english translation

a॒kSAsa॒ ida॑Gku॒zino॑ nito॒dino॑ ni॒kRtvA॑na॒stapa॑nAstApayi॒SNava॑: | ku॒mA॒rade॑SNA॒ jaya॑taH puna॒rhaNo॒ madhvA॒ sampR॑ktAH kita॒vasya॑ ba॒rhaNA॑ || akSAsa idaGkuzino nitodino nikRtvAnastapanAstApayiSNavaH | kumAradeSNA jayataH punarhaNo madhvA sampRktAH kitavasya barhaNA ||

hk transliteration

त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥ त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥

sanskrit

The aggregate fifty-three of them are plural yed as the divine truth, observant Savitā, (travels); the dicebow not before the wrath of any, however violent; a king himself pays them homage.

english translation

tri॒pa॒JcA॒zaH krI॑Lati॒ vrAta॑ eSAM de॒va i॑va savi॒tA sa॒tyadha॑rmA | u॒grasya॑ cinma॒nyave॒ nA na॑mante॒ rAjA॑ cidebhyo॒ nama॒ itkR॑Noti || tripaJcAzaH krILati vrAta eSAM deva iva savitA satyadharmA | ugrasya cinmanyave nA namante rAjA cidebhyo nama itkRNoti ||

hk transliteration

नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते । दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥ नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते । दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥

sanskrit

Now they abide below; now they palpitate on high handless, they overpower him who has hands; castupon the dice-board like coals from the sky, even though cold they burn the heart.

english translation

nI॒cA va॑rtanta u॒pari॑ sphurantyaha॒stAso॒ hasta॑vantaM sahante | di॒vyA aGgA॑rA॒ iri॑Ne॒ nyu॑ptAH zI॒tAH santo॒ hRda॑yaM॒ nirda॑hanti || nIcA vartanta upari sphurantyahastAso hastavantaM sahante | divyA aGgArA iriNe nyuptAH zItAH santo hRdayaM nirdahanti ||

hk transliteration

जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑त॒: क्व॑ स्वित् । ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥ जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् । ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥

sanskrit

The deserted wife of the gamester is afflicted; the mother (grieves) for the son wandering wherever helikes; involved in debt, ever in fear, anxious for wealth, (the gambler) goes forth by night to the dwellings of others(to plunder).

english translation

jA॒yA ta॑pyate kita॒vasya॑ hI॒nA mA॒tA pu॒trasya॒ cara॑ta॒: kva॑ svit | R॒NA॒vA bibhya॒ddhana॑mi॒cchamA॑no॒'nyeSA॒masta॒mupa॒ nakta॑meti || jAyA tapyate kitavasya hInA mAtA putrasya carataH kva svit | RNAvA bibhyaddhanamicchamAno'nyeSAmastamupa naktameti ||

hk transliteration