Rig Veda

Progress:19.7%

त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥ त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥

sanskrit

The aggregate fifty-three of them are plural yed as the divine truth, observant Savitā, (travels); the dicebow not before the wrath of any, however violent; a king himself pays them homage.

english translation

tri॒pa॒JcA॒zaH krI॑Lati॒ vrAta॑ eSAM de॒va i॑va savi॒tA sa॒tyadha॑rmA | u॒grasya॑ cinma॒nyave॒ nA na॑mante॒ rAjA॑ cidebhyo॒ nama॒ itkR॑Noti || tripaJcAzaH krILati vrAta eSAM deva iva savitA satyadharmA | ugrasya cinmanyave nA namante rAjA cidebhyo nama itkRNoti ||

hk transliteration