Rig Veda

Progress:7.7%

मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् । य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्य॑: ॥ मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥

sanskrit

Agni, consume him not entirely; afflict him not; scatter not (here and there) his skin nor his body; whenJātavedas, you have rendered him mature, then send him to the Pitṛs.

english translation

maina॑magne॒ vi da॑ho॒ mAbhi zo॑co॒ mAsya॒ tvacaM॑ cikSipo॒ mA zarI॑ram | ya॒dA zR॒taM kR॒Navo॑ jAtave॒do'the॑menaM॒ pra hi॑NutAtpi॒tRbhya॑: || mainamagne vi daho mAbhi zoco mAsya tvacaM cikSipo mA zarIram | yadA zRtaM kRNavo jAtavedo'themenaM pra hiNutAtpitRbhyaH ||

hk transliteration

शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्य॑: । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥ शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥

sanskrit

When you have rendered him mature, then give him up, Jātavedas, to the Pitṛs; when he proceedsto that world of spirits, then he becomes subject to the will of the gods.

english translation

zR॒taM ya॒dA kara॑si jAtave॒do'the॑menaM॒ pari॑ dattAtpi॒tRbhya॑: | ya॒dA gacchA॒tyasu॑nItime॒tAmathA॑ de॒vAnAM॑ vaza॒nIrbha॑vAti || zRtaM yadA karasi jAtavedo'themenaM pari dattAtpitRbhyaH | yadA gacchAtyasunItimetAmathA devAnAM vazanIrbhavAti ||

hk transliteration

सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥ सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥

sanskrit

Let the eye repair to the sun; the breath to the wind; go you to the heaven or to the earth, according toyour merit; or go to the waters it it suits you (to be) there, or abide with your members in the plants.

english translation

sUryaM॒ cakSu॑rgacchatu॒ vAta॑mA॒tmA dyAM ca॑ gaccha pRthi॒vIM ca॒ dharma॑NA | a॒po vA॑ gaccha॒ yadi॒ tatra॑ te hi॒tamoSa॑dhISu॒ prati॑ tiSThA॒ zarI॑raiH || sUryaM cakSurgacchatu vAtamAtmA dyAM ca gaccha pRthivIM ca dharmaNA | apo vA gaccha yadi tatra te hitamoSadhISu prati tiSThA zarIraiH ||

hk transliteration

अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥ अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥

sanskrit

The unborn portion; burn that, Agni, with your heat; let your flame, your splendour, consume it; withthose glorious members which you have given him, Jātavedas, bear him to the world (of the virtuous).

english translation

a॒jo bhA॒gastapa॑sA॒ taM ta॑pasva॒ taM te॑ zo॒cista॑patu॒ taM te॑ a॒rciH | yAste॑ zi॒vAsta॒nvo॑ jAtaveda॒stAbhi॑rvahainaM su॒kRtA॑mu lo॒kam || ajo bhAgastapasA taM tapasva taM te zocistapatu taM te arciH | yAste zivAstanvo jAtavedastAbhirvahainaM sukRtAmu lokam ||

hk transliteration

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभि॑: । आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेष॒: सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥ अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः । आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥

sanskrit

Dismiss again to the Pitṛs, Agni, him who offered on you, comes with the svadhās; putting on(celestial) life, let the remains (of bodily life) depart; let him, Jātavedas, be associated with a body.

english translation

ava॑ sRja॒ puna॑ragne pi॒tRbhyo॒ yasta॒ Ahu॑ta॒zcara॑ti sva॒dhAbhi॑: | Ayu॒rvasA॑na॒ upa॑ vetu॒ zeSa॒: saM ga॑cchatAM ta॒nvA॑ jAtavedaH || ava sRja punaragne pitRbhyo yasta Ahutazcarati svadhAbhiH | AyurvasAna upa vetu zeSaH saM gacchatAM tanvA jAtavedaH ||

hk transliteration