Rig Veda

Progress:7.8%

सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥ सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥

sanskrit

Let the eye repair to the sun; the breath to the wind; go you to the heaven or to the earth, according toyour merit; or go to the waters it it suits you (to be) there, or abide with your members in the plants.

english translation

sUryaM॒ cakSu॑rgacchatu॒ vAta॑mA॒tmA dyAM ca॑ gaccha pRthi॒vIM ca॒ dharma॑NA | a॒po vA॑ gaccha॒ yadi॒ tatra॑ te hi॒tamoSa॑dhISu॒ prati॑ tiSThA॒ zarI॑raiH || sUryaM cakSurgacchatu vAtamAtmA dyAM ca gaccha pRthivIM ca dharmaNA | apo vA gaccha yadi tatra te hitamoSadhISu prati tiSThA zarIraiH ||

hk transliteration