Rig Veda

Progress:7.9%

अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥ अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥

sanskrit

The unborn portion; burn that, Agni, with your heat; let your flame, your splendour, consume it; withthose glorious members which you have given him, Jātavedas, bear him to the world (of the virtuous).

english translation

a॒jo bhA॒gastapa॑sA॒ taM ta॑pasva॒ taM te॑ zo॒cista॑patu॒ taM te॑ a॒rciH | yAste॑ zi॒vAsta॒nvo॑ jAtaveda॒stAbhi॑rvahainaM su॒kRtA॑mu lo॒kam || ajo bhAgastapasA taM tapasva taM te zocistapatu taM te arciH | yAste zivAstanvo jAtavedastAbhirvahainaM sukRtAmu lokam ||

hk transliteration