Rig Veda

Progress:87.2%

अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् । भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥ अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम् । भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥

sanskrit

This person, Agni, was your praiser, for there is nothing else attainable, O son of strength; holy is thehappiness derived from you, a triple defence; remove far from us, who are susceptible of harm, your scorching flame.

english translation

a॒yama॑gne jari॒tA tve a॑bhU॒dapi॒ saha॑saH sUno na॒hya1॒॑nyadastyApya॑m | bha॒draM hi zarma॑ tri॒varU॑tha॒masti॑ ta A॒re hiMsA॑nA॒mapa॑ di॒dyumA kR॑dhi || ayamagne jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam | bhadraM hi zarma trivarUthamasti ta Are hiMsAnAmapa didyumA kRdhi ||

hk transliteration

प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ॑ञ्जसे । प्र सप्त॑य॒: प्र स॑निषन्त नो॒ धिय॑: पु॒रश्च॑रन्ति पशु॒पा इ॑व॒ त्मना॑ ॥ प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे । प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना ॥

sanskrit

Exalted is the birth of you, Agni, who are desirous of (sacrificial) food; you preside like a councillorover all created beings; our praises flowing smoothly proceed to you, as herdsmen of their own will (go slowly) before (their flocks).

english translation

pra॒vatte॑ agne॒ jani॑mA pitUya॒taH sA॒cIva॒ vizvA॒ bhuva॑nA॒ nyR॑Jjase | pra sapta॑ya॒: pra sa॑niSanta no॒ dhiya॑: pu॒razca॑ranti pazu॒pA i॑va॒ tmanA॑ || pravatte agne janimA pitUyataH sAcIva vizvA bhuvanA nyRJjase | pra saptayaH pra saniSanta no dhiyaH purazcaranti pazupA iva tmanA ||

hk transliteration

उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः । उ॒त खि॒ल्या उ॒र्वरा॑णां भवन्ति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥ उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः । उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥

sanskrit

Blazing Agni, you destroy many a shrub, as you burn; and (the sites) of the tilled fields are laid waste,may we never rouse to anger your terrible flame.

english translation

u॒ta vA u॒ pari॑ vRNakSi॒ bapsa॑dba॒hora॑gna॒ ula॑pasya svadhAvaH | u॒ta khi॒lyA u॒rvarA॑NAM bhavanti॒ mA te॑ he॒tiM tavi॑SIM cukrudhAma || uta vA u pari vRNakSi bapsadbahoragna ulapasya svadhAvaH | uta khilyA urvarANAM bhavanti mA te hetiM taviSIM cukrudhAma ||

hk transliteration

यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ । य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥ यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना । यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥

sanskrit

When you move burning above and burning below, you scatter yourself like a devastating host; whenthe wind fans your flame, you shave the earth as a barber shaves a beard.

english translation

yadu॒dvato॑ ni॒vato॒ yAsi॒ bapsa॒tpRtha॑geSi praga॒rdhinI॑va॒ senA॑ | ya॒dA te॒ vAto॑ anu॒vAti॑ zo॒cirvapte॑va॒ zmazru॑ vapasi॒ pra bhUma॑ || yadudvato nivato yAsi bapsatpRthageSi pragardhinIva senA | yadA te vAto anuvAti zocirvapteva zmazru vapasi pra bhUma ||

hk transliteration

प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः । बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि॑म् ॥ प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः । बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥

sanskrit

His lines (of flame) are visible, like one array of many chariots, when clearing away (the forests) withyour arms (of flame) you march, Agni, over the prostrate earth.

english translation

pratya॑sya॒ zreNa॑yo dadRzra॒ ekaM॑ ni॒yAnaM॑ ba॒havo॒ rathA॑saH | bA॒hU yada॑gne anu॒marmR॑jAno॒ nya॑GGuttA॒nAma॒nveSi॒ bhUmi॑m || pratyasya zreNayo dadRzra ekaM niyAnaM bahavo rathAsaH | bAhU yadagne anumarmRjAno nyaGGuttAnAmanveSi bhUmim ||

hk transliteration