Rig Veda

Progress:87.5%

उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजा॑: । उच्छ्व॑ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ॥ उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः । उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥

sanskrit

May your withering flames, Agni, arise; may your light (arise), and the swift movements of you whenyou are praised; rise up, stoop down, increasing in might; may all the Vasus this day attend upon you.

english translation

utte॒ zuSmA॑ jihatA॒mutte॑ a॒rcirutte॑ agne zazamA॒nasya॒ vAjA॑: | ucchva॑Jcasva॒ ni na॑ma॒ vardha॑mAna॒ A tvA॒dya vizve॒ vasa॑vaH sadantu || utte zuSmA jihatAmutte arcirutte agne zazamAnasya vAjAH | ucchvaJcasva ni nama vardhamAna A tvAdya vizve vasavaH sadantu ||

hk transliteration

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥ अपामिदं न्ययनं समुद्रस्य निवेशनम् । अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु ॥

sanskrit

This is the abode of the waters, the dwelling of the ocean; pursue, Agni, a different path from this; goby this (path) according to your pleasure.

english translation

a॒pAmi॒daM nyaya॑naM samu॒drasya॑ ni॒veza॑nam | a॒nyaM kR॑NuSve॒taH panthAM॒ tena॑ yAhi॒ vazA~॒ anu॑ || apAmidaM nyayanaM samudrasya nivezanam | anyaM kRNuSvetaH panthAM tena yAhi vazA~ anu ||

hk transliteration

आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणी॑: । ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥ आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥

sanskrit

Both at your arrival, Agni, and at your departure, may the flowering dūrva grasses spring up; maylakes (be formed) and lotuses (therein); may these be the dwellings of the ocean.

english translation

Aya॑ne te pa॒rAya॑Ne॒ dUrvA॑ rohantu pu॒SpiNI॑: | hra॒dAzca॑ pu॒NDarI॑kANi samu॒drasya॑ gR॒hA i॒me || Ayane te parAyaNe dUrvA rohantu puSpiNIH | hradAzca puNDarIkANi samudrasya gRhA ime ||

hk transliteration