Rig Veda

Progress:83.8%

प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

Adore fervently the might of that Indra which goes before his chariot; he who makes room for us in the(the adoration paid by us); may the bowstrings on the bows of our enemies be destroyed.

english translation

pro Sva॑smai purora॒thamindrA॑ya zU॒Sama॑rcata | a॒bhIke॑ cidu loka॒kRtsaM॒ge sa॒matsu॑ vRtra॒hAsmAkaM॑ bodhi codi॒tA nabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || pro Svasmai purorathamindrAya zUSamarcata | abhIke cidu lokakRtsaMge samatsu vRtrahAsmAkaM bodhi coditA nabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration

त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् । अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

You have sent the rivers away downwards, you have slain Ahi; you are born, Indra, without an enemy,you grant all that is desirable, as such we embrace you; may the bowstrings on the bows of our enemies be destroyed.

english translation

tvaM sindhU~॒ravA॑sRjo'dha॒rAco॒ aha॒nnahi॑m | a॒za॒truri॑ndra jajJiSe॒ vizvaM॑ puSyasi॒ vAryaM॒ taM tvA॒ pari॑ SvajAmahe॒ nabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || tvaM sindhU~ravAsRjo'dharAco ahannahim | azatrurindra jajJiSe vizvaM puSyasi vAryaM taM tvA pari SvajAmahe nabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration

वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शन्त नो॒ धिय॑: । अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

May all our assailants, who make no offerings, quickly perish, may our praises (be successful); you,Indra, hurl the weapon at the foe who seeks to slay us, may that liberal (hand) of yours be the giver of wealth (tous); may the bowstrings on the bows of our enemies be destroyed.

english translation

vi Su vizvA॒ arA॑tayo॒'ryo na॑zanta no॒ dhiya॑: | astA॑si॒ zatra॑ve va॒dhaM yo na॑ indra॒ jighAM॑sati॒ yA te॑ rA॒tirda॒dirvasu॒ nabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || vi Su vizvA arAtayo'ryo nazanta no dhiyaH | astAsi zatrave vadhaM yo na indra jighAMsati yA te rAtirdadirvasu nabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration

यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति । अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ यो न इन्द्राभितो जनो वृकायुरादिदेशति । अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

The man who, like a wolf, prowls around us, O Indra, cast him beneath our feet, for you are theresister, the overcomer (of foes); may the bowstrings on the bows of our enemies be destroyed.

english translation

yo na॑ indrA॒bhito॒ jano॑ vRkA॒yurA॒dide॑zati | a॒dha॒spa॒daM tamIM॑ kRdhi vibA॒dho a॑si sAsa॒hirnabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || yo na indrAbhito jano vRkAyurAdidezati | adhaspadaM tamIM kRdhi vibAdho asi sAsahirnabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration

यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्य॑: । अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः । अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

He who assails us, Indra, whether he be of the same caste or of degraded caste-- scatter of yourselfhis host, (though it be vast) as the wide heaven; may the bowstrings on the bows of our enemies be destroyed.

english translation

yo na॑ indrAbhi॒dAsa॑ti॒ sanA॑bhi॒ryazca॒ niSTya॑: | ava॒ tasya॒ balaM॑ tira ma॒hIva॒ dyauradha॒ tmanA॒ nabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || yo na indrAbhidAsati sanAbhiryazca niSTyaH | ava tasya balaM tira mahIva dyauradha tmanA nabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration