Rig Veda

Progress:84.0%

यो न॑ इन्द्रा॒भितो॒ जनो॑ वृका॒युरा॒दिदे॑शति । अ॒ध॒स्प॒दं तमीं॑ कृधि विबा॒धो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ यो न इन्द्राभितो जनो वृकायुरादिदेशति । अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

The man who, like a wolf, prowls around us, O Indra, cast him beneath our feet, for you are theresister, the overcomer (of foes); may the bowstrings on the bows of our enemies be destroyed.

english translation

yo na॑ indrA॒bhito॒ jano॑ vRkA॒yurA॒dide॑zati | a॒dha॒spa॒daM tamIM॑ kRdhi vibA॒dho a॑si sAsa॒hirnabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || yo na indrAbhito jano vRkAyurAdidezati | adhaspadaM tamIM kRdhi vibAdho asi sAsahirnabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration