Rig Veda

Progress:84.0%

यो न॑ इन्द्राभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्य॑: । अव॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः । अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

He who assails us, Indra, whether he be of the same caste or of degraded caste-- scatter of yourselfhis host, (though it be vast) as the wide heaven; may the bowstrings on the bows of our enemies be destroyed.

english translation

yo na॑ indrAbhi॒dAsa॑ti॒ sanA॑bhi॒ryazca॒ niSTya॑: | ava॒ tasya॒ balaM॑ tira ma॒hIva॒ dyauradha॒ tmanA॒ nabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || yo na indrAbhidAsati sanAbhiryazca niSTyaH | ava tasya balaM tira mahIva dyauradha tmanA nabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration