Rig Veda

Progress:84.1%

व॒यमि॑न्द्र त्वा॒यव॑: सखि॒त्वमा र॑भामहे । ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ वयमिन्द्र त्वायवः सखित्वमा रभामहे । ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

sanskrit

Devoted to you, Indra, we strive after your friendship; lea\d us by the path of sacrifice beyond all evils;may the bowstrings on the bows of our enemies be destroyed.

english translation

va॒yami॑ndra tvA॒yava॑: sakhi॒tvamA ra॑bhAmahe | R॒tasya॑ naH pa॒thA na॒yAti॒ vizvA॑ni duri॒tA nabha॑ntAmanya॒keSAM॑ jyA॒kA adhi॒ dhanva॑su || vayamindra tvAyavaH sakhitvamA rabhAmahe | Rtasya naH pathA nayAti vizvAni duritA nabhantAmanyakeSAM jyAkA adhi dhanvasu ||

hk transliteration

अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे । अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥ अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥

sanskrit

Give to us, Indra, (the cow) who gives milk to the worshipper according to his desire, so that themighty cow, possessed of an unfailing udder, the shedder of a thousand streams, may supply us plentifully with milk.

english translation

a॒smabhyaM॒ su tvami॑ndra॒ tAM zi॑kSa॒ yA doha॑te॒ prati॒ varaM॑ jari॒tre | acchi॑drodhnI pI॒paya॒dyathA॑ naH sa॒hasra॑dhArA॒ paya॑sA ma॒hI gauH || asmabhyaM su tvamindra tAM zikSa yA dohate prati varaM jaritre | acchidrodhnI pIpayadyathA naH sahasradhArA payasA mahI gauH ||

hk transliteration