Rig Veda

Progress:73.9%

तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् । यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥ तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् । यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमाँ अवर्धत ॥

sanskrit

May the concurring heaven and earth, together with all the gods, preserve that strength of Indra,where by achieving (great deeds), he obtained the greatness that is appropriate to him, and having drunk the Soma, he, eminent for his prowess, increased (in strength).

english translation

tama॑sya॒ dyAvA॑pRthi॒vI sace॑tasA॒ vizve॑bhirde॒vairanu॒ zuSma॑mAvatAm | yadaitkR॑NvA॒no ma॑hi॒mAna॑mindri॒yaM pI॒tvI soma॑sya॒ kratu॑mA~ avardhata || tamasya dyAvApRthivI sacetasA vizvebhirdevairanu zuSmamAvatAm | yadaitkRNvAno mahimAnamindriyaM pItvI somasya kratumA~ avardhata ||

hk transliteration

तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते । दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥ तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते । देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः ॥

sanskrit

Viṣṇu offering the portion of the Soma, glorified by his own vigour that greatness of his. Indra, thelord of wealth, with the associated gods having slain Vṛtra, became deserving of honour.

english translation

tama॑sya॒ viSNu॑rmahi॒mAna॒moja॑sAM॒zuM da॑dha॒nvAnmadhu॑no॒ vi ra॑pzate | de॒vebhi॒rindro॑ ma॒ghavA॑ sa॒yAva॑bhirvR॒traM ja॑gha॒nvA~ a॑bhava॒dvare॑NyaH || tamasya viSNurmahimAnamojasAMzuM dadhanvAnmadhuno vi rapzate | devebhirindro maghavA sayAvabhirvRtraM jaghanvA~ abhavadvareNyaH ||

hk transliteration

वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ । विश्वे॑ ते॒ अत्र॑ म॒रुत॑: स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥ वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे । विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् ॥

sanskrit

When you did encounter the indestructible Vṛtra, wielding your weapons for combat, you acquirerenown; all the associated Maruts of their own accord magnified your great might appropriate to Indra.

english translation

vR॒treNa॒ yadahi॑nA॒ bibhra॒dAyu॑dhA sa॒masthi॑thA yu॒dhaye॒ zaMsa॑mA॒vide॑ | vizve॑ te॒ atra॑ ma॒ruta॑: sa॒ha tmanAva॑rdhannugra mahi॒mAna॑mindri॒yam || vRtreNa yadahinA bibhradAyudhA samasthithA yudhaye zaMsamAvide | vizve te atra marutaH saha tmanAvardhannugra mahimAnamindriyam ||

hk transliteration

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृध॒: प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् । अवृ॑श्च॒दद्रि॒मव॑ स॒स्यद॑: सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥ जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणम् । अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥

sanskrit

As soon as born he discomfited his assailants; the hero contemplated his own manly prowess in war;he divided the cloud, sent forth the flowing waters, and with the determination to do a good deed, upheld the vast heaven.

english translation

ja॒jJA॒na e॒va vya॑bAdhata॒ spRdha॒: prApa॑zyadvI॒ro a॒bhi pauMsyaM॒ raNa॑m | avR॑zca॒dadri॒mava॑ sa॒syada॑: sRja॒dasta॑bhnA॒nnAkaM॑ svapa॒syayA॑ pR॒thum || jajJAna eva vyabAdhata spRdhaH prApazyadvIro abhi pauMsyaM raNam | avRzcadadrimava sasyadaH sRjadastabhnAnnAkaM svapasyayA pRthum ||

hk transliteration

आदिन्द्र॑: स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत । अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥ आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत । अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे ॥

sanskrit

Indra advanced with vast (armies); he overcame with his might (his foed stationed between) heavenand earth; confident, he wielded his metal thunderbolt (to do) good to Mitra, Varuṇa, and the donor (of theoblation). when fierce he cut Vṛtra to pieces by his strength-- (Vṛtra who) obstructed the waters, and was encompassed by darkness.

english translation

Adindra॑: sa॒trA tavi॑SIrapatyata॒ varI॑yo॒ dyAvA॑pRthi॒vI a॑bAdhata | avA॑bharaddhRSi॒to vajra॑mAya॒saM zevaM॑ mi॒trAya॒ varu॑NAya dA॒zuSe॑ || AdindraH satrA taviSIrapatyata varIyo dyAvApRthivI abAdhata | avAbharaddhRSito vajramAyasaM zevaM mitrAya varuNAya dAzuSe ||

hk transliteration