Rig Veda

Progress:73.9%

तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते । दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥ तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते । देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः ॥

sanskrit

Viṣṇu offering the portion of the Soma, glorified by his own vigour that greatness of his. Indra, thelord of wealth, with the associated gods having slain Vṛtra, became deserving of honour.

english translation

tama॑sya॒ viSNu॑rmahi॒mAna॒moja॑sAM॒zuM da॑dha॒nvAnmadhu॑no॒ vi ra॑pzate | de॒vebhi॒rindro॑ ma॒ghavA॑ sa॒yAva॑bhirvR॒traM ja॑gha॒nvA~ a॑bhava॒dvare॑NyaH || tamasya viSNurmahimAnamojasAMzuM dadhanvAnmadhuno vi rapzate | devebhirindro maghavA sayAvabhirvRtraM jaghanvA~ abhavadvareNyaH ||

hk transliteration