Rig Veda

Progress:74.1%

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृध॒: प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् । अवृ॑श्च॒दद्रि॒मव॑ स॒स्यद॑: सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥ जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणम् । अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥

sanskrit

As soon as born he discomfited his assailants; the hero contemplated his own manly prowess in war;he divided the cloud, sent forth the flowing waters, and with the determination to do a good deed, upheld the vast heaven.

english translation

ja॒jJA॒na e॒va vya॑bAdhata॒ spRdha॒: prApa॑zyadvI॒ro a॒bhi pauMsyaM॒ raNa॑m | avR॑zca॒dadri॒mava॑ sa॒syada॑: sRja॒dasta॑bhnA॒nnAkaM॑ svapa॒syayA॑ pR॒thum || jajJAna eva vyabAdhata spRdhaH prApazyadvIro abhi pauMsyaM raNam | avRzcadadrimava sasyadaH sRjadastabhnAnnAkaM svapasyayA pRthum ||

hk transliteration