Ramayana

Progress:33.0%

तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः । राक्षसैः सर्वतः प्राप्तैः शर वर्षाभिः आवृतः ॥ ३-२५-३६

The demons filling the quarters and the intermediate directions and raining missiles and arrows . - ॥ 3-25-36॥

english translation

taizca sarvA dizo dRSTvA pradizazca samAvRtAH । rAkSasaiH sarvataH prAptaiH zara varSAbhiH AvRtaH ॥ 3-25-36

hk transliteration by Sanscript

स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् । संयोजयत गान्धर्वं राक्षसेषु महाबलः ॥ ३-२५-३७

- Rama aimed at them dazzling gandharvastras, producing a frightening war-cry. ॥ 3-25-37॥

english translation

sa kRtvA bhairavaM nAdamastraM paramabhAsvaram । saMyojayata gAndharvaM rAkSaseSu mahAbalaH ॥ 3-25-37

hk transliteration by Sanscript

ततः शर सहस्राणि निर्ययुः चाप मण्डलात् । सर्वा दश दिशो बानैः आपूर्यन्त समागतैः ॥ ३-२५-३८

Rama then let out from his bow, stretched round, thousands of arrows that covered all the ten quarters. ॥ 3-25-38॥

english translation

tataH zara sahasrANi niryayuH cApa maNDalAt । sarvA daza dizo bAnaiH ApUryanta samAgataiH ॥ 3-25-38

hk transliteration by Sanscript

नाददानं शरान्घोरान्नमुञ्चन्तं शिलीमुखान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३-२५-३९

The demons, though wounded, could not see whereform the terrible arrows came. They only saw Rama shooting the arrows. ॥ 3-25-39॥

english translation

nAdadAnaM zarAnghorAnnamuJcantaM zilImukhAn । vikarSamANaM pazyanti rAkSasAste zarArditAH ॥ 3-25-39

hk transliteration by Sanscript

शरान्धकारमाकाशमावृणोत्सदिवाकरम् । बभूवावस्थितो रामः प्रवमन्निव ताञ्छरान् ॥ ३-२५-४०

Through the darkness created by the arrows that covered the sky and the Sun, Rama looked as though he was spewing them. ॥ 3-25-40॥

english translation

zarAndhakAramAkAzamAvRNotsadivAkaram । babhUvAvasthito rAmaH pravamanniva tAJcharAn ॥ 3-25-40

hk transliteration by Sanscript