Sushruta Samhita

Progress:75.9%

स शाम्यति कफे हीने स्वपतश्च विवर्धते | मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः ||१०||

sanskrit

In a case of Tamaka-Shvasa, when the Kapha is subdued, the breathing improves while the patient is asleep. However, if the person experiences fainting and fever, it is called Pratamaka-Shvasa.

english translation

hindi translation

sa zAmyati kaphe hIne svapatazca vivardhate | mUrcchAjvarAbhibhUtasya jJeyaH pratamakastu saH ||10||

hk transliteration