1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
Progress:33.7%
यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट् । स्त्री याऽऽसीच्छतरूपाऽऽख्या महिष्यस्य महात्मनः ।। ३-१२-५३ ।।
sanskrit
Out of them, the one who had the male form became known as the Manu named Svāyambhuva, and the woman became known as Śatarūpā, the queen of the great soul Manu. ।। 3-12-53 ।।
english translation
hindi translation
yastu tatra pumAn so'bhUnmanuH svAyambhuvaH svarAT | strI yA''sIcchatarUpA''khyA mahiSyasya mahAtmanaH || 3-12-53 ||
hk transliteration
Srimad Bhagavatam
Progress:33.7%
यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट् । स्त्री याऽऽसीच्छतरूपाऽऽख्या महिष्यस्य महात्मनः ।। ३-१२-५३ ।।
sanskrit
Out of them, the one who had the male form became known as the Manu named Svāyambhuva, and the woman became known as Śatarūpā, the queen of the great soul Manu. ।। 3-12-53 ।।
english translation
hindi translation
yastu tatra pumAn so'bhUnmanuH svAyambhuvaH svarAT | strI yA''sIcchatarUpA''khyA mahiSyasya mahAtmanaH || 3-12-53 ||
hk transliteration