Shiva Purana
Progress:93.1%
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ २१ ॥
Prāṇa is the vital breath in the body. Āyāma is checking. Hence Prāṇāyāma means checking or restraining the breath. It is of three forms—Recaka, Pūraka and Kumbhaka.
english translation
prANaH svadehajo vAyustasyAyAmo nirodhanam ॥ tadrocakaM pUrakaM ca kuMbhakaM ca tridhocyate ॥ 21 ॥
hk transliteration by Sanscriptनासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ २२ ॥
One of the nostrils is pressed with the finger and the air from the belly is let out through the other. This is Recaka (Exhaling).
english translation
nAsikApuTamaMgulyA pIDyaikamapareNa tu ॥ audaraM recayedvAyuM tathAyaM recakaH smRtaH ॥ 22 ॥
hk transliteration by Sanscriptबाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ २३ ॥
Then through the other nostril the external air is inhaled and the body is filled up like the bellows. It is Pūraka (Inhaling).
english translation
bAhyena marutA dehaM dRtivatparipUrayet ॥ nAsApuTenApareNa pUraNAtpUrakaM matam ॥ 23 ॥
hk transliteration by Sanscriptन मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ २४ ॥
He does not breathe out the internal or breathe in the external air. He remains steady like the fìlled-up jar. It is called Kumbhaka (Retention).
english translation
na muMcati na gRhNAti vAyumaMtarbahiH sthitam ॥ saMpUrNaM kuMbhavattiSThedacalaH sa tu kuMbhaka ॥ 24 ॥
hk transliteration by Sanscriptरेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ २५ ॥
The three, Recaka etc. shall not be done hurriedly or slowly. The practiser of Yoga shall adopt them gradually with restraint.
english translation
recakAdyaM trayamidaM na drutaM na vilaMbitam ॥ tadyataH kramayogena tvabhyasedyogasAdhakaH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:93.1%
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ २१ ॥
Prāṇa is the vital breath in the body. Āyāma is checking. Hence Prāṇāyāma means checking or restraining the breath. It is of three forms—Recaka, Pūraka and Kumbhaka.
english translation
prANaH svadehajo vAyustasyAyAmo nirodhanam ॥ tadrocakaM pUrakaM ca kuMbhakaM ca tridhocyate ॥ 21 ॥
hk transliteration by Sanscriptनासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ २२ ॥
One of the nostrils is pressed with the finger and the air from the belly is let out through the other. This is Recaka (Exhaling).
english translation
nAsikApuTamaMgulyA pIDyaikamapareNa tu ॥ audaraM recayedvAyuM tathAyaM recakaH smRtaH ॥ 22 ॥
hk transliteration by Sanscriptबाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ २३ ॥
Then through the other nostril the external air is inhaled and the body is filled up like the bellows. It is Pūraka (Inhaling).
english translation
bAhyena marutA dehaM dRtivatparipUrayet ॥ nAsApuTenApareNa pUraNAtpUrakaM matam ॥ 23 ॥
hk transliteration by Sanscriptन मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ २४ ॥
He does not breathe out the internal or breathe in the external air. He remains steady like the fìlled-up jar. It is called Kumbhaka (Retention).
english translation
na muMcati na gRhNAti vAyumaMtarbahiH sthitam ॥ saMpUrNaM kuMbhavattiSThedacalaH sa tu kuMbhaka ॥ 24 ॥
hk transliteration by Sanscriptरेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ २५ ॥
The three, Recaka etc. shall not be done hurriedly or slowly. The practiser of Yoga shall adopt them gradually with restraint.
english translation
recakAdyaM trayamidaM na drutaM na vilaMbitam ॥ tadyataH kramayogena tvabhyasedyogasAdhakaH ॥ 25 ॥
hk transliteration by Sanscript