Shiva Purana

Progress:93.0%

आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ १६ ॥

The six Aṅgas are in brief Āsana, Prāṇasaṃrodha, Pratyāhāra, Dhāraṇā, Dhyāna and Samādhi.

english translation

AsanaM prANasaMrodhaH pratyAhArotha dhAraNA ॥ dhyAnaM samAdhiryogasya SaDaMgAni samAsataH ॥ 16 ॥

hk transliteration by Sanscript

पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ १७ ॥

The distinct characteristics of these are described in the scriptures of Lord Śiva. and on other occasions, especially in the case of Kamika and others.

english translation

pRthaglakSaNameteSAM zivazAstre samIritam ॥ zivAgameSu cAnyeSu vizeSAtkAmikAdiSu ॥ 17 ॥

hk transliteration by Sanscript

योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ १८ ॥

They are also mentioned in the scriptures of yoga and in the Purāṇas. Nonviolence truthfulness stealing celibacy and marriage It is called Yama by the sages because of the combination of the five elements.

english translation

yogazAstreSvapi tathA purANeSvapi keSu ca ॥ ahiMsA satyamasteyaM brahmacaryAparigrahaH ॥ yama ityucyate sadbhiH paJcAvayavayogataH ॥ 18 ॥

hk transliteration by Sanscript

शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ १९ ॥

Niyama is the positive curb or restraint with the following five subdivisions—purity, contentment, penance, japa and attentiveness.

english translation

zaucaM tuSTistapazcaiva japaH praNidhireva ca ॥ iti paJcaprabhedassyAnniyamaH svAMzabhedataH ॥ 19 ॥

hk transliteration by Sanscript

स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ २० ॥

Āsana is the Yogic pose and is of eight types such as Svastika, Padma, Ardhendu, Vīra, Yoga, Prasādhita, Paryaṅka and Yatheṣṭa.

english translation

svastikaM padmamadhyeMduM vIraM yogaM prasAdhitam ॥ paryaMkaM ca yatheSTaM ca proktamAsanamaSTadhA ॥ 20 ॥

hk transliteration by Sanscript