Rig Veda

Progress:34.0%

त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नम् । तं चि॑न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो॑ अप॒गूर्या॑ जघान ॥ त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् । तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान ॥

sanskrit

Indra, the showerer (of benefits) exhilarated by the effused juices, uplifting (his thunderbolt), has slain him enjoying the dews of the firmament, sleeping (amidst the waters), and thriving in sunless darkness.

english translation

tyaM ci॑di॒tthA ka॑tpa॒yaM zayA॑namasU॒rye tama॑si vAvRdhA॒nam | taM ci॑nmandA॒no vR॑Sa॒bhaH su॒tasyo॒ccairindro॑ apa॒gUryA॑ jaghAna || tyaM ciditthA katpayaM zayAnamasUrye tamasi vAvRdhAnam | taM cinmandAno vRSabhaH sutasyoccairindro apagUryA jaghAna ||

hk transliteration

उद्यदिन्द्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतम् । यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ॥ उद्यदिन्द्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतम् । यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोरधमं चकार ॥

sanskrit

When Indra raised his powerful irresistible weapon against the mighty Dānava, when he struck him with the blow of the thunderbolt, he made him the lowest of all creatures.

english translation

udyadindro॑ maha॒te dA॑na॒vAya॒ vadha॒ryami॑STa॒ saho॒ apra॑tItam | yadIM॒ vajra॑sya॒ prabhR॑tau da॒dAbha॒ vizva॑sya ja॒ntora॑dha॒maM ca॑kAra || udyadindro mahate dAnavAya vadharyamiSTa saho apratItam | yadIM vajrasya prabhRtau dadAbha vizvasya jantoradhamaM cakAra ||

hk transliteration

त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः । अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चम् ॥ त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः । अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचम् ॥

sanskrit

The fierce Indra seized upon him, that vast moving (Vṛtra), when slumbering, (after) having drunk the Soma, subduing (his foes), and enveloping (the world), and then slew him with his great weapons in battle, footless, measureless, speechless.

english translation

tyaM ci॒darNaM॑ madhu॒paM zayA॑namasi॒nvaM va॒vraM mahyAda॑du॒graH | a॒pAda॑ma॒traM ma॑ha॒tA va॒dhena॒ ni du॑ryo॒Na A॑vRNaGmR॒dhravA॑cam || tyaM cidarNaM madhupaM zayAnamasinvaM vavraM mahyAdadugraH | apAdamatraM mahatA vadhena ni duryoNa AvRNaGmRdhravAcam ||

hk transliteration

को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः । इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥ को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥

sanskrit

Who may resist the withering might of that Indra; he, single and irresistible, carries off the riches (of the enemy); these two divine (beings, heaven and earth), proceed swiftly through fear of the strength of the quick-moving Indra.

english translation

ko a॑sya॒ zuSmaM॒ tavi॑SIM varAta॒ eko॒ dhanA॑ bharate॒ apra॑tItaH | i॒me ci॑dasya॒ jraya॑so॒ nu de॒vI indra॒syauja॑so bhi॒yasA॑ jihAte || ko asya zuSmaM taviSIM varAta eko dhanA bharate apratItaH | ime cidasya jrayaso nu devI indrasyaujaso bhiyasA jihAte ||

hk transliteration

न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा॑य गा॒तुरु॑श॒तीव॑ येमे । सं यदोजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने॑ क्षि॒तयो॑ नमन्त ॥ न्यस्मै देवी स्वधितिर्जिहीत इन्द्राय गातुरुशतीव येमे । सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमन्त ॥

sanskrit

The divine, self-sustaining (heaven) comes to him; the moving (earth), like a loving (wife), resigns herself to Indra; when he shares all his vigour with these (his people), then, in due succession, men offer reverence to the potent Indra.

english translation

nya॑smai de॒vI svadhi॑tirjihIta॒ indrA॑ya gA॒turu॑za॒tIva॑ yeme | saM yadojo॑ yu॒vate॒ vizva॑mAbhi॒ranu॑ sva॒dhAvne॑ kSi॒tayo॑ namanta || nyasmai devI svadhitirjihIta indrAya gAturuzatIva yeme | saM yadojo yuvate vizvamAbhiranu svadhAvne kSitayo namanta ||

hk transliteration