Rig Veda

Progress:34.0%

त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नम् । तं चि॑न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो॑ अप॒गूर्या॑ जघान ॥ त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् । तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान ॥

sanskrit

Indra, the showerer (of benefits) exhilarated by the effused juices, uplifting (his thunderbolt), has slain him enjoying the dews of the firmament, sleeping (amidst the waters), and thriving in sunless darkness.

english translation

tyaM ci॑di॒tthA ka॑tpa॒yaM zayA॑namasU॒rye tama॑si vAvRdhA॒nam | taM ci॑nmandA॒no vR॑Sa॒bhaH su॒tasyo॒ccairindro॑ apa॒gUryA॑ jaghAna || tyaM ciditthA katpayaM zayAnamasUrye tamasi vAvRdhAnam | taM cinmandAno vRSabhaH sutasyoccairindro apagUryA jaghAna ||

hk transliteration