Rig Veda

Progress:33.3%

अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः । म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥ अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥

sanskrit

You, Indra, have rent the cloud asunder, you have set open the flood-gates, you have liberated the obstructed streams, you have opened the vast cloud, and have given vent to the showers, having slain the Dānava.

english translation

ada॑rda॒rutsa॒masR॑jo॒ vi khAni॒ tvama॑rNa॒vAnba॑dbadhA॒nA~ a॑ramNAH | ma॒hAnta॑mindra॒ parva॑taM॒ vi yadvaH sR॒jo vi dhArA॒ ava॑ dAna॒vaM ha॑n || adardarutsamasRjo vi khAni tvamarNavAnbadbadhAnA~ aramNAH | mahAntamindra parvataM vi yadvaH sRjo vi dhArA ava dAnavaM han ||

hk transliteration

त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊध॒: पर्व॑तस्य वज्रिन् । अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इ॑न्द्र॒ तवि॑षीमधत्थाः ॥ त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् । अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः ॥

sanskrit

You, thunder, (have set free) the obstructed clouds in their seasons; you have invigorated the strength of the cloud; fierce Indra, destroying the mighty Ahi when slumbering (in the waters), you have established the reputation of your prowess.

english translation

tvamutsA~॑ R॒tubhi॑rbadbadhA॒nA~ araM॑ha॒ Udha॒: parva॑tasya vajrin | ahiM॑ cidugra॒ prayu॑taM॒ zayA॑naM jagha॒nvA~ i॑ndra॒ tavi॑SImadhatthAH || tvamutsA~ RtubhirbadbadhAnA~ araMha UdhaH parvatasya vajrin | ahiM cidugra prayutaM zayAnaM jaghanvA~ indra taviSImadhatthAH ||

hk transliteration

त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्र॑: । य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥ त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिन्द्रः । य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान् ॥

sanskrit

Indra, by his prowess, has annihilated the weapon of that mighty beast, from whom another more powerful conceiving himself one and unmatched was genitive rated.

english translation

tyasya॑ cinmaha॒to nirmR॒gasya॒ vadha॑rjaghAna॒ tavi॑SIbhi॒rindra॑: | ya eka॒ ida॑pra॒tirmanya॑mAna॒ Ada॑smAda॒nyo a॑janiSTa॒ tavyA॑n || tyasya cinmahato nirmRgasya vadharjaghAna taviSIbhirindraH | ya eka idapratirmanyamAna AdasmAdanyo ajaniSTa tavyAn ||

hk transliteration

त्यं चि॑देषां स्व॒धया॒ मद॑न्तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गाम् । वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्ण॑म् ॥ त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् । वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥

sanskrit

The wielder of the thunderbolt, the render of the rain-cloud, has destroyed with his bolt the mighty Śuṣṇa, the wrath-born (son) of the Dānava, the walker in darkness, the protector of there showering cloud, exhilarating himself with the food of these (living creatures).

english translation

tyaM ci॑deSAM sva॒dhayA॒ mada॑ntaM mi॒ho napA॑taM su॒vRdhaM॑ tamo॒gAm | vRSa॑prabharmA dAna॒vasya॒ bhAmaM॒ vajre॑Na va॒jrI ni ja॑ghAna॒ zuSNa॑m || tyaM cideSAM svadhayA madantaM miho napAtaM suvRdhaM tamogAm | vRSaprabharmA dAnavasya bhAmaM vajreNa vajrI ni jaghAna zuSNam ||

hk transliteration

त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ । यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ॥ त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म । यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥

sanskrit

You have discovered, Indra, by his acts, the secret vital part of him who thought himself invulnerable, when, powerful Indra, in the exhilaration of the Soma, they have detected him preparing for combat in his dark abode.

english translation

tyaM ci॑dasya॒ kratu॑bhi॒rniSa॑ttamama॒rmaNo॑ vi॒dadida॑sya॒ marma॑ | yadIM॑ sukSatra॒ prabhR॑tA॒ mada॑sya॒ yuyu॑tsantaM॒ tama॑si ha॒rmye dhAH || tyaM cidasya kratubhirniSattamamarmaNo vidadidasya marma | yadIM sukSatra prabhRtA madasya yuyutsantaM tamasi harmye dhAH ||

hk transliteration