Rig Veda

Progress:33.7%

त्यं चि॑देषां स्व॒धया॒ मद॑न्तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गाम् । वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्ण॑म् ॥ त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् । वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥

sanskrit

The wielder of the thunderbolt, the render of the rain-cloud, has destroyed with his bolt the mighty Śuṣṇa, the wrath-born (son) of the Dānava, the walker in darkness, the protector of there showering cloud, exhilarating himself with the food of these (living creatures).

english translation

tyaM ci॑deSAM sva॒dhayA॒ mada॑ntaM mi॒ho napA॑taM su॒vRdhaM॑ tamo॒gAm | vRSa॑prabharmA dAna॒vasya॒ bhAmaM॒ vajre॑Na va॒jrI ni ja॑ghAna॒ zuSNa॑m || tyaM cideSAM svadhayA madantaM miho napAtaM suvRdhaM tamogAm | vRSaprabharmA dAnavasya bhAmaM vajreNa vajrI ni jaghAna zuSNam ||

hk transliteration